A 152-9 Jayadrathayāmala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 152/9
Title: Jayadrathayāmala
Dimensions: 31 x 9 cm x 236 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1975
Remarks:


Reel No. A 152-9 Inventory No. 27359

Title Jayadrathayāmala

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 9.0 cm

Folios 236

Lines per Folio 8

Foliation figures in the middle right-hand margin under the word śrī

Date of Copying NS 907

Place of Deposit NAK

Accession No. 5/1975

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivādibhyo gurubhyaḥ ||

vedodgārapratodaṃ prabararadharanaṃ brahmaśīrṣaṃ samudyac

cchitvā pāṇau dadhānā tad aruca sumahaghorakaṅkālavīṇām |

kā(2)lākāraprapātair avanu jagad idaṃ vādayantīṃ sukālī

viṣṇo rudre tadīśo tad aruca suśivo kālanaikāntacaṇḍā ||

śrutvā dvādaśasāhasraṃ jayadra(3)tham adhīśvarī |

punaḥ provāca viśveśaṃ praṇipatya yathārthava[[t]] || (fol. 1v1–3)

End

yadā karagataṃ tantraṃ śiracchedam anuttamam |

ṣaṇmāsād vāraṇād asya svayaṃ (3) jñānaṃ pravarttate || || 

itthaṃ samagravibudhottamasāravaṃdyaṃ

taṃtraṃ tava prabhṛtisāram anantaguhyam |

uktaṃ mayā vividhavīravilāsasā(4)raṃ

turyaṃ kramāgatam ataḥ param eva vacmi || (fol. 234v2–4)

Colophon

iti bhairavaśrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātaṃtre caturviṃśati(5)sāhasre tṛtīyaṣaṭke mahāmelāpasiddhipaṭalaḥ || samāptoyaṃ vāsiṣṭhas tṛtīyaḥ paṭalaḥ || || oṃ namas sarvvasiddhayoginībhyo (6) namaḥ ||

samvat907 māghasudi 11 || (fol. 236v4–6)

Microfilm Details

Reel No. A 152/9

Date of Filming 10-10-1971

Exposures 256

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of the fol. 9v–10r; two exposures of the fols. 28v–29r, 36v–37r, 64v–65r, 69v–70r, 74v–75r, 97v–98r, 106v–107r, 130v–131r, 136v–137r, 141v–142r, 143v–144r, 170v–171r, 177v–178 and 225v–226r

Catalogued by MS/SG

Date 28-03-2006

Bibliography