A 152-9 Jayadrathayāmala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 152/9
Title: Jayadrathayāmala
Dimensions: 31 x 9 cm x 236 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1975
Remarks:
Reel No. A 152-9 Inventory No. 27359
Title Jayadrathayāmala
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 31.0 x 9.0 cm
Folios 236
Lines per Folio 8
Foliation figures in the middle right-hand margin under the word śrī
Date of Copying NS 907
Place of Deposit NAK
Accession No. 5/1975
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivādibhyo gurubhyaḥ ||
vedodgārapratodaṃ prabararadharanaṃ brahmaśīrṣaṃ samudyac
cchitvā pāṇau dadhānā tad aruca sumahaghorakaṅkālavīṇām |
kā(2)lākāraprapātair avanu jagad idaṃ vādayantīṃ sukālī
viṣṇo rudre tadīśo tad aruca suśivo kālanaikāntacaṇḍā ||
śrutvā dvādaśasāhasraṃ jayadra(3)tham adhīśvarī |
punaḥ provāca viśveśaṃ praṇipatya yathārthava[[t]] || (fol. 1v1–3)
End
yadā karagataṃ tantraṃ śiracchedam anuttamam |
ṣaṇmāsād vāraṇād asya svayaṃ (3) jñānaṃ pravarttate || ||
itthaṃ samagravibudhottamasāravaṃdyaṃ
taṃtraṃ tava prabhṛtisāram anantaguhyam |
uktaṃ mayā vividhavīravilāsasā(4)raṃ
turyaṃ kramāgatam ataḥ param eva vacmi || (fol. 234v2–4)
Colophon
iti bhairavaśrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātaṃtre caturviṃśati(5)sāhasre tṛtīyaṣaṭke mahāmelāpasiddhipaṭalaḥ || samāptoyaṃ vāsiṣṭhas tṛtīyaḥ paṭalaḥ || || oṃ namas sarvvasiddhayoginībhyo (6) namaḥ ||
samvat907 māghasudi 11 || (fol. 236v4–6)
Microfilm Details
Reel No. A 152/9
Date of Filming 10-10-1971
Exposures 256
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of the fol. 9v–10r; two exposures of the fols. 28v–29r, 36v–37r, 64v–65r, 69v–70r, 74v–75r, 97v–98r, 106v–107r, 130v–131r, 136v–137r, 141v–142r, 143v–144r, 170v–171r, 177v–178 and 225v–226r
Catalogued by MS/SG
Date 28-03-2006
Bibliography